Original

गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति ।वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥ ९ ॥

Segmented

गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति वारणैः अवमृद्यन्ते मामकैः पर्वत-उपमैः

Analysis

Word Lemma Parse
गिरेः गिरि pos=n,g=m,c=6,n=s
सानूनि सानु pos=n,g=n,c=1,n=p
रम्याणि रम्य pos=a,g=n,c=1,n=p
चित्रकूटस्य चित्रकूट pos=n,g=m,c=6,n=s
सम्प्रति सम्प्रति pos=i
वारणैः वारण pos=n,g=m,c=3,n=p
अवमृद्यन्ते अवमृद् pos=v,p=3,n=p,l=lat
मामकैः मामक pos=a,g=,c=3,n=p
पर्वत पर्वत pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p