Original

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥ ७ ॥

Segmented

यादृशम् लक्ष्यते रूपम् यथा च एव श्रुतम् मया व्यक्तम् प्राप्ताः स्म तम् देशम् भरद्वाजो यम् अब्रवीत्

Analysis

Word Lemma Parse
यादृशम् यादृश pos=a,g=n,c=1,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
यथा यथा pos=i
pos=i
एव एव pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan