Original

स यात्वा दूरमध्वानं सुपरिश्रान्त वाहनः ।उवाच भरतः श्रीमान्वसिष्ठं मन्त्रिणां वरम् ॥ ६ ॥

Segmented

स यात्वा दूरम् अध्वानम् सु परिश्रम्-वाहनः उवाच भरतः श्रीमान् वसिष्ठम् मन्त्रिणाम् वरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यात्वा या pos=vi
दूरम् दूर pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
सु सु pos=i
परिश्रम् परिश्रम् pos=va,comp=y,f=part
वाहनः वाहन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भरतः भरत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
मन्त्रिणाम् मन्त्रिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s