Original

तुरंगौघैरवतता वारणैश्च महाजवैः ।अनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः ॥ ५ ॥

Segmented

तुरङ्ग-ओघैः अवतता वारणैः च महा-जवैः अनालक्ष्या चिरम् कालम् तस्मिन् काले बभूव भूः

Analysis

Word Lemma Parse
तुरङ्ग तुरंग pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
अवतता अवतन् pos=va,g=f,c=1,n=s,f=part
वारणैः वारण pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
अनालक्ष्या अनालक्ष्य pos=a,g=f,c=1,n=s
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
भूः भू pos=n,g=f,c=1,n=s