Original

सागरौघनिभा सेना भरतस्य महात्मनः ।महीं संछादयामास प्रावृषि द्यामिवाम्बुदः ॥ ४ ॥

Segmented

सागर-ओघ-निभा सेना भरतस्य महात्मनः महीम् संछादयामास प्रावृषि द्याम् इव अम्बुदः

Analysis

Word Lemma Parse
सागर सागर pos=n,comp=y
ओघ ओघ pos=n,comp=y
निभा निभ pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
महीम् मही pos=n,g=f,c=2,n=s
संछादयामास संछादय् pos=v,p=3,n=s,l=lit
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s