Original

स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः ।वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ ३ ॥

Segmented

स सम्प्रतस्थे धर्म-आत्मा प्रीतो दशरथ-आत्मजः वृतो महत्या नादिन्या सेनया चतुरङ्गया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रतस्थे सम्प्रस्था pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
महत्या महत् pos=a,g=f,c=3,n=s
नादिन्या नादिन् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
चतुरङ्गया चतुरङ्ग pos=a,g=f,c=3,n=s