Original

व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः ।बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ २७ ॥

Segmented

व्यवस्थिता या भरतेन सा चमूः निरीक्षमाणा अपि च धूमम् अग्रतः बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमम् तदा

Analysis

Word Lemma Parse
व्यवस्थिता व्यवस्था pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
चमूः चमू pos=n,g=f,c=1,n=s
निरीक्षमाणा निरीक्ष् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
pos=i
धूमम् धूम pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
नचिरेण नचिरेण pos=i
जानती ज्ञा pos=va,g=f,c=1,n=s,f=part
प्रियस्य प्रिय pos=a,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
समागमम् समागम pos=n,g=m,c=2,n=s
तदा तदा pos=i