Original

तच्छ्रुत्वा भरतस्तेषां वचनं साधु संमतम् ।सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः ॥ २४ ॥

Segmented

तच् छ्रुत्वा भरतस् तेषाम् वचनम् साधु-संमतम् सैन्यान् उवाच सर्वांस् तान् अमित्र-बल-मर्दनः

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
भरतस् भरत pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
साधु साधु pos=a,comp=y
संमतम् सम्मन् pos=va,g=n,c=2,n=s,f=part
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अमित्र अमित्र pos=a,comp=y
बल बल pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s