Original

अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ ।अन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥ २३ ॥

Segmented

अथ न अत्र नर-व्याघ्रौ राज-पुत्रौ परंतपौ अन्ये राम-उपमाः सन्ति व्यक्तम् अत्र तपस्विनः

Analysis

Word Lemma Parse
अथ अथ pos=i
pos=i
अत्र अत्र pos=i
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
परंतपौ परंतप pos=a,g=m,c=1,n=d
अन्ये अन्य pos=n,g=m,c=1,n=p
राम राम pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
अत्र अत्र pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p