Original

ते समालोक्य धूमाग्रमूचुर्भरतमागताः ।नामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौ ॥ २२ ॥

Segmented

ते समालोक्य धूम-अग्रम् ऊचुः भरतम् आगताः न अमनुष्ये भवत्य् अग्निः व्यक्तम् अत्र एव राघवौ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समालोक्य समालोकय् pos=vi
धूम धूम pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
भरतम् भरत pos=n,g=m,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
pos=i
अमनुष्ये अमनुष्य pos=n,g=m,c=7,n=s
भवत्य् भू pos=v,p=3,n=s,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
अत्र अत्र pos=i
एव एव pos=i
राघवौ राघव pos=n,g=m,c=1,n=d