Original

भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः ।विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः ॥ २१ ॥

Segmented

भरतस्य वचः श्रुत्वा पुरुषाः शस्त्र-पाणयः विविशुस् तद् वनम् शूरा धूमम् च ददृशुस् ततः

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
विविशुस् विश् pos=v,p=3,n=p,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
शूरा शूर pos=n,g=m,c=1,n=p
धूमम् धूम pos=n,g=m,c=2,n=s
pos=i
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
ततः ततस् pos=i