Original

साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम् ।यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २० ॥

Segmented

साधु सैन्याः प्रतिष्ठन्ताम् विचिन्वन्तु च काननम् यथा तौ पुरुष-व्याघ्रौ दृश्येते राम-लक्ष्मणौ

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=2,n=s
सैन्याः सैन्य pos=n,g=m,c=1,n=p
प्रतिष्ठन्ताम् प्रस्था pos=v,p=3,n=p,l=lot
विचिन्वन्तु विचि pos=v,p=3,n=p,l=lot
pos=i
काननम् कानन pos=n,g=n,c=2,n=s
यथा यथा pos=i
तौ तद् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
दृश्येते दृश् pos=v,p=3,n=d,l=lat
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d