Original

ऋक्षाः पृषतसंघाश्च रुरवश्च समन्ततः ।दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ २ ॥

Segmented

ऋक्षाः पृषत-संघाः च रुरवः च समन्ततः दृश्यन्ते वन-राजी गिरिष्व् अपि नदीषु च

Analysis

Word Lemma Parse
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
पृषत पृषत pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
रुरवः रुरु pos=n,g=m,c=1,n=p
pos=i
समन्ततः समन्ततः pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
वन वन pos=n,comp=y
राजी राजी pos=n,g=f,c=7,n=p
गिरिष्व् गिरि pos=n,g=m,c=7,n=p
अपि अपि pos=i
नदीषु नदी pos=n,g=f,c=7,n=p
pos=i