Original

एतान्वित्रासितान्पश्य बर्हिणः प्रियदर्शनान् ।एतमाविशतः शैलमधिवासं पतत्रिणाम् ॥ १७ ॥

Segmented

एतान् वित्रासितान् पश्य बर्हिणः प्रिय-दर्शनान् एतम् आविशतः शैलम् अधिवासम् पतत्रिणाम्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
वित्रासितान् वित्रासय् pos=va,g=m,c=2,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
बर्हिणः बर्हिन् pos=n,g=m,c=2,n=p
प्रिय प्रिय pos=a,comp=y
दर्शनान् दर्शन pos=n,g=m,c=2,n=p
एतम् एतद् pos=n,g=m,c=2,n=s
आविशतः आविश् pos=va,g=m,c=2,n=p,f=part
शैलम् शैल pos=n,g=m,c=2,n=s
अधिवासम् अधिवास pos=n,g=m,c=2,n=s
पतत्रिणाम् पतत्रिन् pos=n,g=m,c=6,n=p