Original

स्यन्दनांस्तुरगोपेतान्सूतमुख्यैरधिष्ठितान् ।एतान्संपततः शीघ्रं पश्य शत्रुघ्न कानने ॥ १६ ॥

Segmented

स्यन्दनांस् तुरग-उपेतान् सूत-मुख्यैः अधिष्ठितान् एतान् संपततः शीघ्रम् पश्य शत्रुघ्न कानने

Analysis

Word Lemma Parse
स्यन्दनांस् स्यन्दन pos=n,g=m,c=2,n=p
तुरग तुरग pos=n,comp=y
उपेतान् उपे pos=va,g=m,c=2,n=p,f=part
सूत सूत pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
अधिष्ठितान् अधिष्ठा pos=va,g=m,c=2,n=p,f=part
एतान् एतद् pos=n,g=m,c=2,n=p
संपततः सम्पत् pos=va,g=m,c=2,n=p,f=part
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
शत्रुघ्न शत्रुघ्न pos=n,g=m,c=8,n=s
कानने कानन pos=n,g=n,c=7,n=s