Original

खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति ।तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥ १५ ॥

Segmented

खुरैः उदीरितो रेणुः दिवम् प्रच्छाद्य तिष्ठति तम् वहत्य् अनिलः शीघ्रम् कुर्वन्न् इव मम प्रियम्

Analysis

Word Lemma Parse
खुरैः खुर pos=n,g=m,c=3,n=p
उदीरितो उदीरय् pos=va,g=m,c=1,n=s,f=part
रेणुः रेणु pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
प्रच्छाद्य प्रच्छादय् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
वहत्य् वह् pos=v,p=3,n=s,l=lat
अनिलः अनिल pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
कुर्वन्न् कृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मम मद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s