Original

कुर्वन्ति कुसुमापीडाञ्शिरःसु सुरभीनमी ।मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ॥ १३ ॥

Segmented

कुर्वन्ति कुसुम-आपीडान् शिरःसु सुरभीन् अमी मेघ-प्रकाशैः फलकैः दाक्षिणात्या यथा नराः

Analysis

Word Lemma Parse
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
कुसुम कुसुम pos=n,comp=y
आपीडान् आपीड pos=n,g=m,c=2,n=p
शिरःसु शिरस् pos=n,g=n,c=7,n=p
सुरभीन् सुरभि pos=a,g=m,c=2,n=p
अमी अदस् pos=n,g=m,c=1,n=p
मेघ मेघ pos=n,comp=y
प्रकाशैः प्रकाश pos=n,g=n,c=3,n=p
फलकैः फलक pos=n,g=n,c=3,n=p
दाक्षिणात्या दाक्षिणात्य pos=a,g=m,c=1,n=p
यथा यथा pos=i
नराः नर pos=n,g=m,c=1,n=p