Original

किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम् ।हयैः समन्तादाकीर्णं मकरैरिव सागरम् ॥ ११ ॥

Segmented

किन्नर-आचरिता उद्देशम् पश्य शत्रुघ्न पर्वतम् हयैः समन्ताद् आकीर्णम् मकरैः इव सागरम्

Analysis

Word Lemma Parse
किन्नर किंनर pos=n,comp=y
आचरिता आचर् pos=va,g=f,c=1,n=s,f=part
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
शत्रुघ्न शत्रुघ्न pos=n,g=m,c=8,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
हयैः हय pos=n,g=m,c=3,n=p
समन्ताद् समन्तात् pos=i
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
मकरैः मकर pos=n,g=m,c=3,n=p
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s