Original

मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु ।नीला इवातपापाये तोयं तोयधरा घनाः ॥ १० ॥

Segmented

मुञ्चन्ति कुसुमान्य् एते नगाः पर्वत-सानुषु नीला इव आतप-अपाये तोयम् तोयधरा घनाः

Analysis

Word Lemma Parse
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
कुसुमान्य् कुसुम pos=n,g=n,c=2,n=p
एते एतद् pos=n,g=m,c=1,n=p
नगाः नग pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
नीला नील pos=a,g=f,c=1,n=s
इव इव pos=i
आतप आतप pos=n,comp=y
अपाये अपाय pos=n,g=m,c=7,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
तोयधरा तोयधर pos=n,g=m,c=1,n=p
घनाः घन pos=n,g=m,c=1,n=p