Original

इति पृष्टस्तु भरतं भ्रातृदर्शनलालसं ।प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥ ९ ॥

Segmented

इति पृष्टस् तु भरतम् भ्रातृ-दर्शन-लालसम् प्रत्युवाच महा-तेजाः भरद्वाजो महा-तपाः

Analysis

Word Lemma Parse
इति इति pos=i
पृष्टस् प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
लालसम् लालस pos=a,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s