Original

सुखोषितोऽस्मि भगवन्समग्रबलवाहनः ।तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥ ५ ॥

Segmented

सुख-उषितः ऽस्मि भगवन् समग्र-बल-वाहनः तर्पितः सर्व-कामैः च स अमात्यः बलवत् त्वया

Analysis

Word Lemma Parse
सुख सुख pos=a,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
समग्र समग्र pos=a,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
तर्पितः तर्पय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
pos=i
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
बलवत् बलवत् pos=a,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s