Original

सा संप्रहृष्टद्विपवाजियोधा वित्रासयन्ती मृगपक्षिसंघान् ।महद्वनं तत्प्रविगाहमाना रराज सेना भरतस्य तत्र ॥ ३६ ॥

Segmented

सा सम्प्रहृः-द्विप-वाजि-योधा वित्रासयन्ती मृग-पक्षि-सङ्घान् महद् वनम् तत् प्रविगाहमाना रराज सेना भरतस्य तत्र

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
द्विप द्विप pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
योधा योध pos=n,g=f,c=1,n=s
वित्रासयन्ती वित्रासय् pos=va,g=f,c=1,n=s,f=part
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
महद् महत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रविगाहमाना प्रविगाह् pos=va,g=f,c=1,n=s,f=part
रराज राज् pos=v,p=3,n=s,l=lit
सेना सेना pos=n,g=f,c=1,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
तत्र तत्र pos=i