Original

सा प्रयाता महासेना गजवाजिरथाकुला ।दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ।वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः ॥ ३५ ॥

Segmented

सा प्रयाता महा-सेना गज-वाजि-रथ-आकुला दक्षिणाम् दिशम् आवृत्य महा-मेघः इव उत्थितः वनानि तु व्यतिक्रम्य जुष्टानि मृग-पक्षिभिः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
प्रयाता प्रया pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
सेना सेना pos=n,g=f,c=1,n=s
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
आकुला आकुल pos=a,g=f,c=1,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आवृत्य आवृ pos=vi
महा महत् pos=a,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
वनानि वन pos=n,g=n,c=2,n=p
तु तु pos=i
व्यतिक्रम्य व्यतिक्रम् pos=vi
जुष्टानि जुष् pos=va,g=n,c=2,n=p,f=part
मृग मृग pos=n,comp=y
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p