Original

स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।आस्थाय प्रययौ श्रीमान्भरतः सपरिच्छदः ॥ ३४ ॥

Segmented

स च अर्क-तरुण-आभासाम् नियुक्ताम् शिबिकाम् शुभाम् आस्थाय प्रययौ श्रीमान् भरतः स परिच्छदः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अर्क अर्क pos=n,comp=y
तरुण तरुण pos=a,comp=y
आभासाम् आभास pos=n,g=f,c=2,n=s
नियुक्ताम् नियुज् pos=va,g=f,c=2,n=s,f=part
शिबिकाम् शिबिका pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
आस्थाय आस्था pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
परिच्छदः परिच्छद pos=n,g=m,c=1,n=s