Original

अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः ।रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा ॥ ३३ ॥

Segmented

अथ यान-प्रवेकैः तु कौसल्या-प्रमुखाः स्त्रियः राम-दर्शन-काङ्क्षिन् प्रययुः मुदितास् तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
यान यान pos=n,comp=y
प्रवेकैः प्रवेक pos=a,g=n,c=3,n=p
तु तु pos=i
कौसल्या कौसल्या pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
राम राम pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
काङ्क्षिन् काङ्क्षिन् pos=a,g=f,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
मुदितास् मुद् pos=va,g=f,c=1,n=p,f=part
तदा तदा pos=i