Original

गजकन्यागजाश्चैव हेमकक्ष्याः पताकिनः ।जीमूता इव घर्मान्ते सघोषाः संप्रतस्थिरे ॥ ३१ ॥

Segmented

गजकन्या-गजाः च एव हेम-कक्ष्या पताकिनः जीमूता इव घर्म-अन्ते स घोषाः सम्प्रतस्थिरे

Analysis

Word Lemma Parse
गजकन्या गजकन्या pos=n,comp=y
गजाः गज pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
हेम हेमन् pos=n,comp=y
कक्ष्या कक्ष्या pos=n,g=m,c=1,n=p
पताकिनः पताकिन् pos=a,g=m,c=1,n=p
जीमूता जीमूत pos=n,g=m,c=1,n=p
इव इव pos=i
घर्म घर्म pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
घोषाः घोष pos=n,g=m,c=1,n=p
सम्प्रतस्थिरे सम्प्रस्था pos=v,p=3,n=p,l=lit