Original

ततो वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्क्रितान् ।अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः ॥ ३० ॥

Segmented

अध्यारोहत् प्रयाण-अर्थी बहून् बहुविधो जनः

Analysis

Word Lemma Parse
अध्यारोहत् अध्यारुह् pos=v,p=3,n=s,l=lan
प्रयाण प्रयाण pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
बहुविधो बहुविध pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s