Original

कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ ॥ ३ ॥

Segmented

कच्चिद् अत्र सुखा रात्रिस् ते अस्मत् विषये गता समग्रस् ते जनः कच्चिद् आतिथ्ये शंस मे ऽनघ

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अत्र अत्र pos=i
सुखा सुख pos=a,g=f,c=1,n=s
रात्रिस् रात्रि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्मत् मद् pos=n,g=,c=5,n=p
विषये विषय pos=n,g=m,c=7,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
समग्रस् समग्र pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनः जन pos=n,g=m,c=1,n=s
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
आतिथ्ये आतिथ्य pos=n,g=n,c=7,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s