Original

अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् ।आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत् ॥ २९ ॥

Segmented

अभिवाद्य तु संसिद्धः कृत्वा च एनम् प्रदक्षिणम् आमन्त्र्य भरतः सैन्यम् युज्यताम् इत्य् अचोदयत्

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
तु तु pos=i
संसिद्धः संसिध् pos=va,g=m,c=1,n=s,f=part
कृत्वा कृ pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
भरतः भरत pos=n,g=m,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot
इत्य् इति pos=i
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan