Original

न दोषेणावगन्तव्या कैकेयी भरत त्वया ।रामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति ॥ २८ ॥

Segmented

न दोषेण अवगम् कैकेयी भरत त्वया राम-प्रव्राजनम् ह्य् एतत् सुख-उदर्कम् भविष्यति

Analysis

Word Lemma Parse
pos=i
दोषेण दोष pos=n,g=m,c=3,n=s
अवगम् अवगम् pos=va,g=f,c=1,n=s,f=krtya
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
भरत भरत pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राम राम pos=n,comp=y
प्रव्राजनम् प्रव्राजन pos=n,g=n,c=1,n=s
ह्य् हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सुख सुख pos=a,comp=y
उदर्कम् उदर्क pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt