Original

भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तदा ।प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २७ ॥

Segmented

भरद्वाजो महा-ऋषिः तम् ब्रुवन्तम् भरतम् तदा प्रत्युवाच महा-बुद्धिः इदम् वचनम् अर्थवत्

Analysis

Word Lemma Parse
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ब्रुवन्तम् ब्रू pos=va,g=m,c=2,n=s,f=part
भरतम् भरत pos=n,g=m,c=2,n=s
तदा तदा pos=i
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s