Original

यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ।राजा पुत्रविहीनश्च स्वर्गं दशरथो गतः ॥ २४ ॥

Segmented

यस्याः कृते नर-व्याघ्रौ जीव-नाशम् इतो गतौ राजा पुत्र-विहीनः च स्वर्गम् दशरथो गतः

Analysis

Word Lemma Parse
यस्याः यद् pos=n,g=f,c=6,n=s
कृते कृते pos=i
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
जीव जीव pos=n,comp=y
नाशम् नाश pos=n,g=m,c=2,n=s
इतो इतस् pos=i
गतौ गम् pos=va,g=m,c=1,n=d,f=part
राजा राजन् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part