Original

अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः ।कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २२ ॥

Segmented

अस्या वाम-भुजम् श्लिष्टा या एषा तिष्ठति दुर्मनाः कर्णिकारस्य शाखा इव शीर्ण-पुष्पा वन-अन्तरे

Analysis

Word Lemma Parse
अस्या इदम् pos=n,g=f,c=5,n=s
वाम वाम pos=a,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
श्लिष्टा श्लिष् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
दुर्मनाः दुर्मनस् pos=a,g=f,c=1,n=s
कर्णिकारस्य कर्णिकार pos=n,g=m,c=6,n=s
शाखा शाखा pos=n,g=f,c=1,n=s
इव इव pos=i
शीर्ण शृ pos=va,comp=y,f=part
पुष्पा पुष्प pos=n,g=f,c=1,n=s
वन वन pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s