Original

एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २१ ॥

Segmented

एषा तम् पुरुष-व्याघ्रम् सिंह-विक्रान्त-गामिनम् कौसल्या सुषुवे रामम् धातारम् अदितिः यथा

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
विक्रान्त विक्रान्त pos=n,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
सुषुवे सू pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
धातारम् धातृ pos=n,g=m,c=2,n=s
अदितिः अदिति pos=n,g=f,c=1,n=s
यथा यथा pos=i