Original

तमृषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिमागतम् ।हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥ २ ॥

Segmented

तम् ऋषिः पुरुष-व्याघ्रम् प्रेक्ष्य प्राञ्जलिम् आगतम् हुत-अग्नि-होत्रः भरतम् भरद्वाजो ऽभ्यभाषत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
प्राञ्जलिम् प्राञ्जलि pos=a,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
हुत हु pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
होत्रः होत्र pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan