Original

एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः ।उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥ १९ ॥

Segmented

एवम् उक्तस् तु भरतो भरद्वाजेन धार्मिकः उवाच प्राञ्जलिः भूत्वा वाक्यम् वचन-कोविदः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भरतो भरत pos=n,g=m,c=1,n=s
भरद्वाजेन भरद्वाज pos=n,g=m,c=3,n=s
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वचन वचन pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s