Original

ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ।विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव ॥ १८ ॥

Segmented

ततः पप्रच्छ भरतम् भरद्वाजो दृढ-व्रतः विशेषम् ज्ञातुम् इच्छामि मातॄणाम् तव राघव

Analysis

Word Lemma Parse
ततः ततस् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
भरतम् भरत pos=n,g=m,c=2,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
विशेषम् विशेष pos=n,g=m,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
मातॄणाम् मातृ pos=n,g=f,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
राघव राघव pos=n,g=m,c=8,n=s