Original

तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ १७ ॥

Segmented

तम् प्रदक्षिणम् आगम्य भगवन्तम् महा-मुनिम् अदूराद् भरतस्य एव तस्थौ दीन-मनाः तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
आगम्य आगम् pos=vi
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
अदूराद् अदूर pos=a,g=n,c=5,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
एव एव pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
दीन दीन pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
तदा तदा pos=i