Original

प्रयाणमिति च श्रुत्वा राजराजस्य योषितः ।हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् ॥ १४ ॥

Segmented

प्रयाणम् इति च श्रुत्वा राज-राजस्य योषितः हित्वा यानानि यान-अर्ह ब्राह्मणम् पर्यवारयन्

Analysis

Word Lemma Parse
प्रयाणम् प्रयाण pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
श्रुत्वा श्रु pos=vi
राज राजन् pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
योषितः योषित् pos=n,g=f,c=1,n=p
हित्वा हा pos=vi
यानानि यान pos=n,g=n,c=2,n=p
यान यान pos=n,comp=y
अर्ह अर्ह pos=a,g=f,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan