Original

दक्षिणेनैव मार्गेण सव्यदक्षिणमेव च ।गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ १३ ॥

Segmented

दक्षिणेन एव मार्गेण सव्य-दक्षिणम् एव च गज-वाजि-रथ-आकीर्णाम् वाहिनीम् वाहिनी-पते वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम्

Analysis

Word Lemma Parse
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
एव एव pos=i
मार्गेण मार्ग pos=n,g=m,c=3,n=s
सव्य सव्य pos=a,comp=y
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
आकीर्णाम् आकृ pos=va,g=f,c=2,n=s,f=part
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
वाहिनी वाहिनी pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
वाहयस्व वाहय् pos=v,p=2,n=s,l=lot
महाभाग महाभाग pos=a,g=m,c=8,n=s
ततो ततस् pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
राघवम् राघव pos=n,g=m,c=2,n=s