Original

अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः ।ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ १२ ॥

Segmented

अनन्तरम् तत् सरितः चित्रकूटः च पर्वतः

Analysis

Word Lemma Parse
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
सरितः सरित् pos=n,g=f,c=5,n=s
चित्रकूटः चित्रकूट pos=n,g=m,c=1,n=s
pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s