Original

भरतार्धतृतीयेषु योजनेष्वजने वने ।चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥ १० ॥

Segmented

भरतैः अर्ध-तृतीयेषु योजनेष्व् अजने वने चित्रकूटो गिरिस् तत्र रम्य-निर्दर-काननः

Analysis

Word Lemma Parse
भरतैः भरत pos=n,g=m,c=8,n=s
अर्ध अर्ध pos=a,comp=y
तृतीयेषु तृतीय pos=a,g=n,c=7,n=p
योजनेष्व् योजन pos=n,g=n,c=7,n=p
अजने अजन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
चित्रकूटो चित्रकूट pos=n,g=m,c=1,n=s
गिरिस् गिरि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
रम्य रम्य pos=a,comp=y
निर्दर निर्दर pos=n,comp=y
काननः कानन pos=n,g=m,c=1,n=s