Original

ततस्तां रजनीमुष्य भरतः सपरिच्छदः ।कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥ १ ॥

Segmented

ततस् ताम् रजनीम् उष्य भरतः स परिच्छदः कृत-आतिथ्यः भरद्वाजम् कामाद् अभिजगाम ह

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
उष्य वस् pos=vi
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
परिच्छदः परिच्छद pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
आतिथ्यः आतिथ्य pos=n,g=m,c=1,n=s
भरद्वाजम् भरद्वाज pos=n,g=m,c=2,n=s
कामाद् काम pos=n,g=m,c=5,n=s
अभिजगाम अभिगम् pos=v,p=3,n=s,l=lit
pos=i