Original

बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ।ताश्च कामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः ॥ ६४ ॥

Segmented

बभूवुः वन-पार्श्वेषु कूपाः पायस-कर्दमाः ताः च कामदुघा गावो द्रुमाः च आसन् मधुश्च्युतः

Analysis

Word Lemma Parse
बभूवुः भू pos=v,p=3,n=p,l=lit
वन वन pos=n,comp=y
पार्श्वेषु पार्श्व pos=n,g=n,c=7,n=p
कूपाः कूप pos=n,g=m,c=1,n=p
पायस पायस pos=n,comp=y
कर्दमाः कर्दम pos=n,g=m,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
pos=i
कामदुघा कामदुघा pos=n,g=f,c=1,n=p
गावो गो pos=n,g=,c=1,n=p
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
मधुश्च्युतः मधुश्च्युत् pos=a,g=m,c=1,n=p