Original

याभिर्गृहीतः पुरुषः सोन्माद इव लक्ष्यते ।आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ ४२ ॥

Segmented

याभिः गृहीतः पुरुषः स उन्मादः इव लक्ष्यते आगुः विंशति-साहस्राः नन्दनाद् अप्सरः-गणाः

Analysis

Word Lemma Parse
याभिः यद् pos=n,g=f,c=3,n=p
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
pos=i
उन्मादः उन्माद pos=n,g=m,c=1,n=s
इव इव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
आगुः आगा pos=v,p=3,n=p,l=lun
विंशति विंशति pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
नन्दनाद् नन्दन pos=n,g=n,c=5,n=s
अप्सरः अप्सरस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p