Original

घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च भामिनीः ।सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः ॥ १५ ॥

Segmented

घृताचीम् अथ विश्वाचीम् मिश्रकेशीम् अलम्बुसाम् शक्रम् याः च उपतिष्ठन्ति ब्रह्माणम् याः च भामिनीः सर्वास् तुम्बुरुणा सार्धम् आह्वये स परिच्छदाः

Analysis

Word Lemma Parse
घृताचीम् घृताची pos=n,g=f,c=2,n=s
अथ अथ pos=i
विश्वाचीम् विश्वाचि pos=n,g=f,c=2,n=s
मिश्रकेशीम् मिश्रकेशी pos=n,g=f,c=2,n=s
अलम्बुसाम् अलम्बुसा pos=n,g=f,c=2,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
याः यद् pos=n,g=f,c=1,n=p
pos=i
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
याः यद् pos=n,g=f,c=1,n=p
pos=i
भामिनीः भामिनी pos=n,g=f,c=1,n=s
सर्वास् सर्व pos=n,g=f,c=2,n=p
तुम्बुरुणा तुम्बुरु pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
आह्वये आह्वा pos=v,p=1,n=s,l=lat
pos=i
परिच्छदाः परिच्छद pos=n,g=f,c=2,n=p