Original

तथेति च प्रतिज्ञाय भरद्वाजो महातपाः ।भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ ९ ॥

Segmented

तथा इति च प्रतिज्ञाय भरद्वाजो महा-तपाः भरतम् प्रत्युवाच इदम् राघव-स्नेह-बन्धनात्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
राघव राघव pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
बन्धनात् बन्धन pos=n,g=n,c=5,n=s