Original

वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ ८ ॥

Segmented

वसिष्ठो भरतः च एनम् पप्रच्छतुः अनामयम् शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृग-पक्षिषु

Analysis

Word Lemma Parse
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पप्रच्छतुः प्रच्छ् pos=v,p=3,n=d,l=lit
अनामयम् अनामय pos=n,g=n,c=2,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
ऽग्निषु अग्नि pos=n,g=m,c=7,n=p
वृक्षेषु वृक्ष pos=n,g=m,c=7,n=p
शिष्येषु शिष्य pos=n,g=m,c=7,n=p
मृग मृग pos=n,comp=y
पक्षिषु पक्षिन् pos=n,g=m,c=7,n=p