Original

ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च ।आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥ ६ ॥

Segmented

ताभ्याम् अर्घ्यम् च पाद्यम् च दत्त्वा पश्चात् फलानि च आनुपूर्व्याच् च धर्म-ज्ञः पप्रच्छ कुशलम् कुले

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=4,n=d
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
pos=i
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
pos=i
दत्त्वा दा pos=vi
पश्चात् पश्चात् pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i
आनुपूर्व्याच् आनुपूर्व्य pos=n,g=n,c=5,n=s
pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
कुशलम् कुशल pos=n,g=n,c=2,n=s
कुले कुल pos=n,g=n,c=7,n=s