Original

समागम्य वसिष्ठेन भरतेनाभिवादितः ।अबुध्यत महातेजाः सुतं दशरथस्य तम् ॥ ५ ॥

Segmented

समागम्य वसिष्ठेन भरतेन अभिवादितः अबुध्यत महा-तेजाः सुतम् दशरथस्य तम्

Analysis

Word Lemma Parse
समागम्य समागम् pos=vi
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
अभिवादितः अभिवादय् pos=va,g=m,c=1,n=s,f=part
अबुध्यत बुध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s